Declension table of ?mṛśamāna

Deva

MasculineSingularDualPlural
Nominativemṛśamānaḥ mṛśamānau mṛśamānāḥ
Vocativemṛśamāna mṛśamānau mṛśamānāḥ
Accusativemṛśamānam mṛśamānau mṛśamānān
Instrumentalmṛśamānena mṛśamānābhyām mṛśamānaiḥ mṛśamānebhiḥ
Dativemṛśamānāya mṛśamānābhyām mṛśamānebhyaḥ
Ablativemṛśamānāt mṛśamānābhyām mṛśamānebhyaḥ
Genitivemṛśamānasya mṛśamānayoḥ mṛśamānānām
Locativemṛśamāne mṛśamānayoḥ mṛśamāneṣu

Compound mṛśamāna -

Adverb -mṛśamānam -mṛśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria