सुबन्तावली मृत्युवञ्चनोपदेश

Roma

पुमान्एकद्विबहु
प्रथमामृत्युवञ्चनोपदेशः मृत्युवञ्चनोपदेशौ मृत्युवञ्चनोपदेशाः
सम्बोधनम्मृत्युवञ्चनोपदेश मृत्युवञ्चनोपदेशौ मृत्युवञ्चनोपदेशाः
द्वितीयामृत्युवञ्चनोपदेशम् मृत्युवञ्चनोपदेशौ मृत्युवञ्चनोपदेशान्
तृतीयामृत्युवञ्चनोपदेशेन मृत्युवञ्चनोपदेशाभ्याम् मृत्युवञ्चनोपदेशैः मृत्युवञ्चनोपदेशेभिः
चतुर्थीमृत्युवञ्चनोपदेशाय मृत्युवञ्चनोपदेशाभ्याम् मृत्युवञ्चनोपदेशेभ्यः
पञ्चमीमृत्युवञ्चनोपदेशात् मृत्युवञ्चनोपदेशाभ्याम् मृत्युवञ्चनोपदेशेभ्यः
षष्ठीमृत्युवञ्चनोपदेशस्य मृत्युवञ्चनोपदेशयोः मृत्युवञ्चनोपदेशानाम्
सप्तमीमृत्युवञ्चनोपदेशे मृत्युवञ्चनोपदेशयोः मृत्युवञ्चनोपदेशेषु

समास मृत्युवञ्चनोपदेश

अव्यय ॰मृत्युवञ्चनोपदेशम् ॰मृत्युवञ्चनोपदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria