Declension table of mṛtyuvañcanopadeśa

Deva

MasculineSingularDualPlural
Nominativemṛtyuvañcanopadeśaḥ mṛtyuvañcanopadeśau mṛtyuvañcanopadeśāḥ
Vocativemṛtyuvañcanopadeśa mṛtyuvañcanopadeśau mṛtyuvañcanopadeśāḥ
Accusativemṛtyuvañcanopadeśam mṛtyuvañcanopadeśau mṛtyuvañcanopadeśān
Instrumentalmṛtyuvañcanopadeśena mṛtyuvañcanopadeśābhyām mṛtyuvañcanopadeśaiḥ mṛtyuvañcanopadeśebhiḥ
Dativemṛtyuvañcanopadeśāya mṛtyuvañcanopadeśābhyām mṛtyuvañcanopadeśebhyaḥ
Ablativemṛtyuvañcanopadeśāt mṛtyuvañcanopadeśābhyām mṛtyuvañcanopadeśebhyaḥ
Genitivemṛtyuvañcanopadeśasya mṛtyuvañcanopadeśayoḥ mṛtyuvañcanopadeśānām
Locativemṛtyuvañcanopadeśe mṛtyuvañcanopadeśayoḥ mṛtyuvañcanopadeśeṣu

Compound mṛtyuvañcanopadeśa -

Adverb -mṛtyuvañcanopadeśam -mṛtyuvañcanopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria