Declension table of mṛtyuvañcana

Deva

NeuterSingularDualPlural
Nominativemṛtyuvañcanam mṛtyuvañcane mṛtyuvañcanāni
Vocativemṛtyuvañcana mṛtyuvañcane mṛtyuvañcanāni
Accusativemṛtyuvañcanam mṛtyuvañcane mṛtyuvañcanāni
Instrumentalmṛtyuvañcanena mṛtyuvañcanābhyām mṛtyuvañcanaiḥ
Dativemṛtyuvañcanāya mṛtyuvañcanābhyām mṛtyuvañcanebhyaḥ
Ablativemṛtyuvañcanāt mṛtyuvañcanābhyām mṛtyuvañcanebhyaḥ
Genitivemṛtyuvañcanasya mṛtyuvañcanayoḥ mṛtyuvañcanānām
Locativemṛtyuvañcane mṛtyuvañcanayoḥ mṛtyuvañcaneṣu

Compound mṛtyuvañcana -

Adverb -mṛtyuvañcanam -mṛtyuvañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria