Declension table of ?mṛtyusaṃyuta

Deva

NeuterSingularDualPlural
Nominativemṛtyusaṃyutam mṛtyusaṃyute mṛtyusaṃyutāni
Vocativemṛtyusaṃyuta mṛtyusaṃyute mṛtyusaṃyutāni
Accusativemṛtyusaṃyutam mṛtyusaṃyute mṛtyusaṃyutāni
Instrumentalmṛtyusaṃyutena mṛtyusaṃyutābhyām mṛtyusaṃyutaiḥ
Dativemṛtyusaṃyutāya mṛtyusaṃyutābhyām mṛtyusaṃyutebhyaḥ
Ablativemṛtyusaṃyutāt mṛtyusaṃyutābhyām mṛtyusaṃyutebhyaḥ
Genitivemṛtyusaṃyutasya mṛtyusaṃyutayoḥ mṛtyusaṃyutānām
Locativemṛtyusaṃyute mṛtyusaṃyutayoḥ mṛtyusaṃyuteṣu

Compound mṛtyusaṃyuta -

Adverb -mṛtyusaṃyutam -mṛtyusaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria