सुबन्तावली ?मृत्युञ्जयमानस

Roma

नपुंसकम्एकद्विबहु
प्रथमामृत्युञ्जयमानसम् मृत्युञ्जयमानसे मृत्युञ्जयमानसानि
सम्बोधनम्मृत्युञ्जयमानस मृत्युञ्जयमानसे मृत्युञ्जयमानसानि
द्वितीयामृत्युञ्जयमानसम् मृत्युञ्जयमानसे मृत्युञ्जयमानसानि
तृतीयामृत्युञ्जयमानसेन मृत्युञ्जयमानसाभ्याम् मृत्युञ्जयमानसैः
चतुर्थीमृत्युञ्जयमानसाय मृत्युञ्जयमानसाभ्याम् मृत्युञ्जयमानसेभ्यः
पञ्चमीमृत्युञ्जयमानसात् मृत्युञ्जयमानसाभ्याम् मृत्युञ्जयमानसेभ्यः
षष्ठीमृत्युञ्जयमानसस्य मृत्युञ्जयमानसयोः मृत्युञ्जयमानसानाम्
सप्तमीमृत्युञ्जयमानसे मृत्युञ्जयमानसयोः मृत्युञ्जयमानसेषु

समास मृत्युञ्जयमानस

अव्यय ॰मृत्युञ्जयमानसम् ॰मृत्युञ्जयमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria