Declension table of ?mṛtyuñjayā

Deva

FeminineSingularDualPlural
Nominativemṛtyuñjayā mṛtyuñjaye mṛtyuñjayāḥ
Vocativemṛtyuñjaye mṛtyuñjaye mṛtyuñjayāḥ
Accusativemṛtyuñjayām mṛtyuñjaye mṛtyuñjayāḥ
Instrumentalmṛtyuñjayayā mṛtyuñjayābhyām mṛtyuñjayābhiḥ
Dativemṛtyuñjayāyai mṛtyuñjayābhyām mṛtyuñjayābhyaḥ
Ablativemṛtyuñjayāyāḥ mṛtyuñjayābhyām mṛtyuñjayābhyaḥ
Genitivemṛtyuñjayāyāḥ mṛtyuñjayayoḥ mṛtyuñjayānām
Locativemṛtyuñjayāyām mṛtyuñjayayoḥ mṛtyuñjayāsu

Adverb -mṛtyuñjayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria