सुबन्तावली ?मृत्पच

Roma

पुमान्एकद्विबहु
प्रथमामृत्पचः मृत्पचौ मृत्पचाः
सम्बोधनम्मृत्पच मृत्पचौ मृत्पचाः
द्वितीयामृत्पचम् मृत्पचौ मृत्पचान्
तृतीयामृत्पचेन मृत्पचाभ्याम् मृत्पचैः मृत्पचेभिः
चतुर्थीमृत्पचाय मृत्पचाभ्याम् मृत्पचेभ्यः
पञ्चमीमृत्पचात् मृत्पचाभ्याम् मृत्पचेभ्यः
षष्ठीमृत्पचस्य मृत्पचयोः मृत्पचानाम्
सप्तमीमृत्पचे मृत्पचयोः मृत्पचेषु

समास मृत्पच

अव्यय ॰मृत्पचम् ॰मृत्पचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria