सुबन्तावली ?मृत्कणता

Roma

स्त्रीएकद्विबहु
प्रथमामृत्कणता मृत्कणते मृत्कणताः
सम्बोधनम्मृत्कणते मृत्कणते मृत्कणताः
द्वितीयामृत्कणताम् मृत्कणते मृत्कणताः
तृतीयामृत्कणतया मृत्कणताभ्याम् मृत्कणताभिः
चतुर्थीमृत्कणतायै मृत्कणताभ्याम् मृत्कणताभ्यः
पञ्चमीमृत्कणतायाः मृत्कणताभ्याम् मृत्कणताभ्यः
षष्ठीमृत्कणतायाः मृत्कणतयोः मृत्कणतानाम्
सप्तमीमृत्कणतायाम् मृत्कणतयोः मृत्कणतासु

अव्यय ॰मृत्कणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria