सुबन्तावली ?मृतशङ्का

Roma

स्त्रीएकद्विबहु
प्रथमामृतशङ्का मृतशङ्के मृतशङ्काः
सम्बोधनम्मृतशङ्के मृतशङ्के मृतशङ्काः
द्वितीयामृतशङ्काम् मृतशङ्के मृतशङ्काः
तृतीयामृतशङ्कया मृतशङ्काभ्याम् मृतशङ्काभिः
चतुर्थीमृतशङ्कायै मृतशङ्काभ्याम् मृतशङ्काभ्यः
पञ्चमीमृतशङ्कायाः मृतशङ्काभ्याम् मृतशङ्काभ्यः
षष्ठीमृतशङ्कायाः मृतशङ्कयोः मृतशङ्कानाम्
सप्तमीमृतशङ्कायाम् मृतशङ्कयोः मृतशङ्कासु

अव्यय ॰मृतशङ्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria