सुबन्तावली ?मृतसञ्जीवन

Roma

पुमान्एकद्विबहु
प्रथमामृतसञ्जीवनः मृतसञ्जीवनौ मृतसञ्जीवनाः
सम्बोधनम्मृतसञ्जीवन मृतसञ्जीवनौ मृतसञ्जीवनाः
द्वितीयामृतसञ्जीवनम् मृतसञ्जीवनौ मृतसञ्जीवनान्
तृतीयामृतसञ्जीवनेन मृतसञ्जीवनाभ्याम् मृतसञ्जीवनैः मृतसञ्जीवनेभिः
चतुर्थीमृतसञ्जीवनाय मृतसञ्जीवनाभ्याम् मृतसञ्जीवनेभ्यः
पञ्चमीमृतसञ्जीवनात् मृतसञ्जीवनाभ्याम् मृतसञ्जीवनेभ्यः
षष्ठीमृतसञ्जीवनस्य मृतसञ्जीवनयोः मृतसञ्जीवनानाम्
सप्तमीमृतसञ्जीवने मृतसञ्जीवनयोः मृतसञ्जीवनेषु

समास मृतसञ्जीवन

अव्यय ॰मृतसञ्जीवनम् ॰मृतसञ्जीवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria