सुबन्तावली ?मृक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामृक्षिष्यमाणः मृक्षिष्यमाणौ मृक्षिष्यमाणाः
सम्बोधनम्मृक्षिष्यमाण मृक्षिष्यमाणौ मृक्षिष्यमाणाः
द्वितीयामृक्षिष्यमाणम् मृक्षिष्यमाणौ मृक्षिष्यमाणान्
तृतीयामृक्षिष्यमाणेन मृक्षिष्यमाणाभ्याम् मृक्षिष्यमाणैः मृक्षिष्यमाणेभिः
चतुर्थीमृक्षिष्यमाणाय मृक्षिष्यमाणाभ्याम् मृक्षिष्यमाणेभ्यः
पञ्चमीमृक्षिष्यमाणात् मृक्षिष्यमाणाभ्याम् मृक्षिष्यमाणेभ्यः
षष्ठीमृक्षिष्यमाणस्य मृक्षिष्यमाणयोः मृक्षिष्यमाणानाम्
सप्तमीमृक्षिष्यमाणे मृक्षिष्यमाणयोः मृक्षिष्यमाणेषु

समास मृक्षिष्यमाण

अव्यय ॰मृक्षिष्यमाणम् ॰मृक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria