Declension table of ?mṛjyamāna

Deva

NeuterSingularDualPlural
Nominativemṛjyamānam mṛjyamāne mṛjyamānāni
Vocativemṛjyamāna mṛjyamāne mṛjyamānāni
Accusativemṛjyamānam mṛjyamāne mṛjyamānāni
Instrumentalmṛjyamānena mṛjyamānābhyām mṛjyamānaiḥ
Dativemṛjyamānāya mṛjyamānābhyām mṛjyamānebhyaḥ
Ablativemṛjyamānāt mṛjyamānābhyām mṛjyamānebhyaḥ
Genitivemṛjyamānasya mṛjyamānayoḥ mṛjyamānānām
Locativemṛjyamāne mṛjyamānayoḥ mṛjyamāneṣu

Compound mṛjyamāna -

Adverb -mṛjyamānam -mṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria