Declension table of ?mṛjyamāna

Deva

MasculineSingularDualPlural
Nominativemṛjyamānaḥ mṛjyamānau mṛjyamānāḥ
Vocativemṛjyamāna mṛjyamānau mṛjyamānāḥ
Accusativemṛjyamānam mṛjyamānau mṛjyamānān
Instrumentalmṛjyamānena mṛjyamānābhyām mṛjyamānaiḥ mṛjyamānebhiḥ
Dativemṛjyamānāya mṛjyamānābhyām mṛjyamānebhyaḥ
Ablativemṛjyamānāt mṛjyamānābhyām mṛjyamānebhyaḥ
Genitivemṛjyamānasya mṛjyamānayoḥ mṛjyamānānām
Locativemṛjyamāne mṛjyamānayoḥ mṛjyamāneṣu

Compound mṛjyamāna -

Adverb -mṛjyamānam -mṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria