Declension table of ?mṛjya

Deva

MasculineSingularDualPlural
Nominativemṛjyaḥ mṛjyau mṛjyāḥ
Vocativemṛjya mṛjyau mṛjyāḥ
Accusativemṛjyam mṛjyau mṛjyān
Instrumentalmṛjyena mṛjyābhyām mṛjyaiḥ mṛjyebhiḥ
Dativemṛjyāya mṛjyābhyām mṛjyebhyaḥ
Ablativemṛjyāt mṛjyābhyām mṛjyebhyaḥ
Genitivemṛjyasya mṛjyayoḥ mṛjyānām
Locativemṛjye mṛjyayoḥ mṛjyeṣu

Compound mṛjya -

Adverb -mṛjyam -mṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria