Declension table of ?mṛjitavatī

Deva

FeminineSingularDualPlural
Nominativemṛjitavatī mṛjitavatyau mṛjitavatyaḥ
Vocativemṛjitavati mṛjitavatyau mṛjitavatyaḥ
Accusativemṛjitavatīm mṛjitavatyau mṛjitavatīḥ
Instrumentalmṛjitavatyā mṛjitavatībhyām mṛjitavatībhiḥ
Dativemṛjitavatyai mṛjitavatībhyām mṛjitavatībhyaḥ
Ablativemṛjitavatyāḥ mṛjitavatībhyām mṛjitavatībhyaḥ
Genitivemṛjitavatyāḥ mṛjitavatyoḥ mṛjitavatīnām
Locativemṛjitavatyām mṛjitavatyoḥ mṛjitavatīṣu

Compound mṛjitavati - mṛjitavatī -

Adverb -mṛjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria