Declension table of ?mṛjitavat

Deva

MasculineSingularDualPlural
Nominativemṛjitavān mṛjitavantau mṛjitavantaḥ
Vocativemṛjitavan mṛjitavantau mṛjitavantaḥ
Accusativemṛjitavantam mṛjitavantau mṛjitavataḥ
Instrumentalmṛjitavatā mṛjitavadbhyām mṛjitavadbhiḥ
Dativemṛjitavate mṛjitavadbhyām mṛjitavadbhyaḥ
Ablativemṛjitavataḥ mṛjitavadbhyām mṛjitavadbhyaḥ
Genitivemṛjitavataḥ mṛjitavatoḥ mṛjitavatām
Locativemṛjitavati mṛjitavatoḥ mṛjitavatsu

Compound mṛjitavat -

Adverb -mṛjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria