Declension table of ?mṛjita

Deva

NeuterSingularDualPlural
Nominativemṛjitam mṛjite mṛjitāni
Vocativemṛjita mṛjite mṛjitāni
Accusativemṛjitam mṛjite mṛjitāni
Instrumentalmṛjitena mṛjitābhyām mṛjitaiḥ
Dativemṛjitāya mṛjitābhyām mṛjitebhyaḥ
Ablativemṛjitāt mṛjitābhyām mṛjitebhyaḥ
Genitivemṛjitasya mṛjitayoḥ mṛjitānām
Locativemṛjite mṛjitayoḥ mṛjiteṣu

Compound mṛjita -

Adverb -mṛjitam -mṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria