Declension table of ?mṛjita

Deva

MasculineSingularDualPlural
Nominativemṛjitaḥ mṛjitau mṛjitāḥ
Vocativemṛjita mṛjitau mṛjitāḥ
Accusativemṛjitam mṛjitau mṛjitān
Instrumentalmṛjitena mṛjitābhyām mṛjitaiḥ mṛjitebhiḥ
Dativemṛjitāya mṛjitābhyām mṛjitebhyaḥ
Ablativemṛjitāt mṛjitābhyām mṛjitebhyaḥ
Genitivemṛjitasya mṛjitayoḥ mṛjitānām
Locativemṛjite mṛjitayoḥ mṛjiteṣu

Compound mṛjita -

Adverb -mṛjitam -mṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria