Declension table of ?mṛjantī

Deva

FeminineSingularDualPlural
Nominativemṛjantī mṛjantyau mṛjantyaḥ
Vocativemṛjanti mṛjantyau mṛjantyaḥ
Accusativemṛjantīm mṛjantyau mṛjantīḥ
Instrumentalmṛjantyā mṛjantībhyām mṛjantībhiḥ
Dativemṛjantyai mṛjantībhyām mṛjantībhyaḥ
Ablativemṛjantyāḥ mṛjantībhyām mṛjantībhyaḥ
Genitivemṛjantyāḥ mṛjantyoḥ mṛjantīnām
Locativemṛjantyām mṛjantyoḥ mṛjantīṣu

Compound mṛjanti - mṛjantī -

Adverb -mṛjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria