Declension table of ?mṛjamāna

Deva

NeuterSingularDualPlural
Nominativemṛjamānam mṛjamāne mṛjamānāni
Vocativemṛjamāna mṛjamāne mṛjamānāni
Accusativemṛjamānam mṛjamāne mṛjamānāni
Instrumentalmṛjamānena mṛjamānābhyām mṛjamānaiḥ
Dativemṛjamānāya mṛjamānābhyām mṛjamānebhyaḥ
Ablativemṛjamānāt mṛjamānābhyām mṛjamānebhyaḥ
Genitivemṛjamānasya mṛjamānayoḥ mṛjamānānām
Locativemṛjamāne mṛjamānayoḥ mṛjamāneṣu

Compound mṛjamāna -

Adverb -mṛjamānam -mṛjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria