Declension table of ?mṛjamāna

Deva

MasculineSingularDualPlural
Nominativemṛjamānaḥ mṛjamānau mṛjamānāḥ
Vocativemṛjamāna mṛjamānau mṛjamānāḥ
Accusativemṛjamānam mṛjamānau mṛjamānān
Instrumentalmṛjamānena mṛjamānābhyām mṛjamānaiḥ mṛjamānebhiḥ
Dativemṛjamānāya mṛjamānābhyām mṛjamānebhyaḥ
Ablativemṛjamānāt mṛjamānābhyām mṛjamānebhyaḥ
Genitivemṛjamānasya mṛjamānayoḥ mṛjamānānām
Locativemṛjamāne mṛjamānayoḥ mṛjamāneṣu

Compound mṛjamāna -

Adverb -mṛjamānam -mṛjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria