Declension table of mṛgendrottara

Deva

MasculineSingularDualPlural
Nominativemṛgendrottaraḥ mṛgendrottarau mṛgendrottarāḥ
Vocativemṛgendrottara mṛgendrottarau mṛgendrottarāḥ
Accusativemṛgendrottaram mṛgendrottarau mṛgendrottarān
Instrumentalmṛgendrottareṇa mṛgendrottarābhyām mṛgendrottaraiḥ mṛgendrottarebhiḥ
Dativemṛgendrottarāya mṛgendrottarābhyām mṛgendrottarebhyaḥ
Ablativemṛgendrottarāt mṛgendrottarābhyām mṛgendrottarebhyaḥ
Genitivemṛgendrottarasya mṛgendrottarayoḥ mṛgendrottarāṇām
Locativemṛgendrottare mṛgendrottarayoḥ mṛgendrottareṣu

Compound mṛgendrottara -

Adverb -mṛgendrottaram -mṛgendrottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria