सुबन्तावली ?मृगशृङ्गव्रतिन्

Roma

पुमान्एकद्विबहु
प्रथमामृगशृङ्गव्रती मृगशृङ्गव्रतिनौ मृगशृङ्गव्रतिनः
सम्बोधनम्मृगशृङ्गव्रतिन् मृगशृङ्गव्रतिनौ मृगशृङ्गव्रतिनः
द्वितीयामृगशृङ्गव्रतिनम् मृगशृङ्गव्रतिनौ मृगशृङ्गव्रतिनः
तृतीयामृगशृङ्गव्रतिना मृगशृङ्गव्रतिभ्याम् मृगशृङ्गव्रतिभिः
चतुर्थीमृगशृङ्गव्रतिने मृगशृङ्गव्रतिभ्याम् मृगशृङ्गव्रतिभ्यः
पञ्चमीमृगशृङ्गव्रतिनः मृगशृङ्गव्रतिभ्याम् मृगशृङ्गव्रतिभ्यः
षष्ठीमृगशृङ्गव्रतिनः मृगशृङ्गव्रतिनोः मृगशृङ्गव्रतिनाम्
सप्तमीमृगशृङ्गव्रतिनि मृगशृङ्गव्रतिनोः मृगशृङ्गव्रतिषु

समास मृगशृङ्गव्रति

अव्यय ॰मृगशृङ्गव्रति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria