सुबन्तावली ?मृगयस्

Roma

पुमान्एकद्विबहु
प्रथमामृगयान् मृगयांसौ मृगयांसः
सम्बोधनम्मृगयन् मृगयांसौ मृगयांसः
द्वितीयामृगयांसम् मृगयांसौ मृगयसः
तृतीयामृगयसा मृगयोभ्याम् मृगयोभिः
चतुर्थीमृगयसे मृगयोभ्याम् मृगयोभ्यः
पञ्चमीमृगयसः मृगयोभ्याम् मृगयोभ्यः
षष्ठीमृगयसः मृगयसोः मृगयसाम्
सप्तमीमृगयसि मृगयसोः मृगयःसु

समास मृगयस्

अव्यय ॰मृगयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria