सुबन्तावली ?मृगयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामृगयन्ती मृगयन्त्यौ मृगयन्त्यः
सम्बोधनम्मृगयन्ति मृगयन्त्यौ मृगयन्त्यः
द्वितीयामृगयन्तीम् मृगयन्त्यौ मृगयन्तीः
तृतीयामृगयन्त्या मृगयन्तीभ्याम् मृगयन्तीभिः
चतुर्थीमृगयन्त्यै मृगयन्तीभ्याम् मृगयन्तीभ्यः
पञ्चमीमृगयन्त्याः मृगयन्तीभ्याम् मृगयन्तीभ्यः
षष्ठीमृगयन्त्याः मृगयन्त्योः मृगयन्तीनाम्
सप्तमीमृगयन्त्याम् मृगयन्त्योः मृगयन्तीषु

समास मृगयन्ति मृगयन्ती

अव्यय ॰मृगयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria