Declension table of ?mṛgayāvihārinī

Deva

FeminineSingularDualPlural
Nominativemṛgayāvihārinī mṛgayāvihārinyau mṛgayāvihārinyaḥ
Vocativemṛgayāvihārini mṛgayāvihārinyau mṛgayāvihārinyaḥ
Accusativemṛgayāvihārinīm mṛgayāvihārinyau mṛgayāvihārinīḥ
Instrumentalmṛgayāvihārinyā mṛgayāvihārinībhyām mṛgayāvihārinībhiḥ
Dativemṛgayāvihārinyai mṛgayāvihārinībhyām mṛgayāvihārinībhyaḥ
Ablativemṛgayāvihārinyāḥ mṛgayāvihārinībhyām mṛgayāvihārinībhyaḥ
Genitivemṛgayāvihārinyāḥ mṛgayāvihārinyoḥ mṛgayāvihārinīnām
Locativemṛgayāvihārinyām mṛgayāvihārinyoḥ mṛgayāvihārinīṣu

Compound mṛgayāvihārini - mṛgayāvihārinī -

Adverb -mṛgayāvihārini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria