Declension table of ?mṛgayāveṣa

Deva

MasculineSingularDualPlural
Nominativemṛgayāveṣaḥ mṛgayāveṣau mṛgayāveṣāḥ
Vocativemṛgayāveṣa mṛgayāveṣau mṛgayāveṣāḥ
Accusativemṛgayāveṣam mṛgayāveṣau mṛgayāveṣān
Instrumentalmṛgayāveṣeṇa mṛgayāveṣābhyām mṛgayāveṣaiḥ mṛgayāveṣebhiḥ
Dativemṛgayāveṣāya mṛgayāveṣābhyām mṛgayāveṣebhyaḥ
Ablativemṛgayāveṣāt mṛgayāveṣābhyām mṛgayāveṣebhyaḥ
Genitivemṛgayāveṣasya mṛgayāveṣayoḥ mṛgayāveṣāṇām
Locativemṛgayāveṣe mṛgayāveṣayoḥ mṛgayāveṣeṣu

Compound mṛgayāveṣa -

Adverb -mṛgayāveṣam -mṛgayāveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria