सुबन्तावली ?मृगव्याधकथानक

Roma

नपुंसकम्एकद्विबहु
प्रथमामृगव्याधकथानकम् मृगव्याधकथानके मृगव्याधकथानकानि
सम्बोधनम्मृगव्याधकथानक मृगव्याधकथानके मृगव्याधकथानकानि
द्वितीयामृगव्याधकथानकम् मृगव्याधकथानके मृगव्याधकथानकानि
तृतीयामृगव्याधकथानकेन मृगव्याधकथानकाभ्याम् मृगव्याधकथानकैः
चतुर्थीमृगव्याधकथानकाय मृगव्याधकथानकाभ्याम् मृगव्याधकथानकेभ्यः
पञ्चमीमृगव्याधकथानकात् मृगव्याधकथानकाभ्याम् मृगव्याधकथानकेभ्यः
षष्ठीमृगव्याधकथानकस्य मृगव्याधकथानकयोः मृगव्याधकथानकानाम्
सप्तमीमृगव्याधकथानके मृगव्याधकथानकयोः मृगव्याधकथानकेषु

समास मृगव्याधकथानक

अव्यय ॰मृगव्याधकथानकम् ॰मृगव्याधकथानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria