Declension table of mṛgavyādha

Deva

MasculineSingularDualPlural
Nominativemṛgavyādhaḥ mṛgavyādhau mṛgavyādhāḥ
Vocativemṛgavyādha mṛgavyādhau mṛgavyādhāḥ
Accusativemṛgavyādham mṛgavyādhau mṛgavyādhān
Instrumentalmṛgavyādhena mṛgavyādhābhyām mṛgavyādhaiḥ mṛgavyādhebhiḥ
Dativemṛgavyādhāya mṛgavyādhābhyām mṛgavyādhebhyaḥ
Ablativemṛgavyādhāt mṛgavyādhābhyām mṛgavyādhebhyaḥ
Genitivemṛgavyādhasya mṛgavyādhayoḥ mṛgavyādhānām
Locativemṛgavyādhe mṛgavyādhayoḥ mṛgavyādheṣu

Compound mṛgavyādha -

Adverb -mṛgavyādham -mṛgavyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria