Declension table of mṛgamada

Deva

MasculineSingularDualPlural
Nominativemṛgamadaḥ mṛgamadau mṛgamadāḥ
Vocativemṛgamada mṛgamadau mṛgamadāḥ
Accusativemṛgamadam mṛgamadau mṛgamadān
Instrumentalmṛgamadena mṛgamadābhyām mṛgamadaiḥ mṛgamadebhiḥ
Dativemṛgamadāya mṛgamadābhyām mṛgamadebhyaḥ
Ablativemṛgamadāt mṛgamadābhyām mṛgamadebhyaḥ
Genitivemṛgamadasya mṛgamadayoḥ mṛgamadānām
Locativemṛgamade mṛgamadayoḥ mṛgamadeṣu

Compound mṛgamada -

Adverb -mṛgamadam -mṛgamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria