सुबन्तावली ?मृगलाञ्छनज

Roma

पुमान्एकद्विबहु
प्रथमामृगलाञ्छनजः मृगलाञ्छनजौ मृगलाञ्छनजाः
सम्बोधनम्मृगलाञ्छनज मृगलाञ्छनजौ मृगलाञ्छनजाः
द्वितीयामृगलाञ्छनजम् मृगलाञ्छनजौ मृगलाञ्छनजान्
तृतीयामृगलाञ्छनजेन मृगलाञ्छनजाभ्याम् मृगलाञ्छनजैः मृगलाञ्छनजेभिः
चतुर्थीमृगलाञ्छनजाय मृगलाञ्छनजाभ्याम् मृगलाञ्छनजेभ्यः
पञ्चमीमृगलाञ्छनजात् मृगलाञ्छनजाभ्याम् मृगलाञ्छनजेभ्यः
षष्ठीमृगलाञ्छनजस्य मृगलाञ्छनजयोः मृगलाञ्छनजानाम्
सप्तमीमृगलाञ्छनजे मृगलाञ्छनजयोः मृगलाञ्छनजेषु

समास मृगलाञ्छनज

अव्यय ॰मृगलाञ्छनजम् ॰मृगलाञ्छनजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria