Declension table of ?mṛdyamāna

Deva

NeuterSingularDualPlural
Nominativemṛdyamānam mṛdyamāne mṛdyamānāni
Vocativemṛdyamāna mṛdyamāne mṛdyamānāni
Accusativemṛdyamānam mṛdyamāne mṛdyamānāni
Instrumentalmṛdyamānena mṛdyamānābhyām mṛdyamānaiḥ
Dativemṛdyamānāya mṛdyamānābhyām mṛdyamānebhyaḥ
Ablativemṛdyamānāt mṛdyamānābhyām mṛdyamānebhyaḥ
Genitivemṛdyamānasya mṛdyamānayoḥ mṛdyamānānām
Locativemṛdyamāne mṛdyamānayoḥ mṛdyamāneṣu

Compound mṛdyamāna -

Adverb -mṛdyamānam -mṛdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria