Declension table of ?mṛduviśadā

Deva

FeminineSingularDualPlural
Nominativemṛduviśadā mṛduviśade mṛduviśadāḥ
Vocativemṛduviśade mṛduviśade mṛduviśadāḥ
Accusativemṛduviśadām mṛduviśade mṛduviśadāḥ
Instrumentalmṛduviśadayā mṛduviśadābhyām mṛduviśadābhiḥ
Dativemṛduviśadāyai mṛduviśadābhyām mṛduviśadābhyaḥ
Ablativemṛduviśadāyāḥ mṛduviśadābhyām mṛduviśadābhyaḥ
Genitivemṛduviśadāyāḥ mṛduviśadayoḥ mṛduviśadānām
Locativemṛduviśadāyām mṛduviśadayoḥ mṛduviśadāsu

Adverb -mṛduviśadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria