Declension table of ?mṛdūtpala

Deva

NeuterSingularDualPlural
Nominativemṛdūtpalam mṛdūtpale mṛdūtpalāni
Vocativemṛdūtpala mṛdūtpale mṛdūtpalāni
Accusativemṛdūtpalam mṛdūtpale mṛdūtpalāni
Instrumentalmṛdūtpalena mṛdūtpalābhyām mṛdūtpalaiḥ
Dativemṛdūtpalāya mṛdūtpalābhyām mṛdūtpalebhyaḥ
Ablativemṛdūtpalāt mṛdūtpalābhyām mṛdūtpalebhyaḥ
Genitivemṛdūtpalasya mṛdūtpalayoḥ mṛdūtpalānām
Locativemṛdūtpale mṛdūtpalayoḥ mṛdūtpaleṣu

Compound mṛdūtpala -

Adverb -mṛdūtpalam -mṛdūtpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria