Declension table of mṛdula

Deva

MasculineSingularDualPlural
Nominativemṛdulaḥ mṛdulau mṛdulāḥ
Vocativemṛdula mṛdulau mṛdulāḥ
Accusativemṛdulam mṛdulau mṛdulān
Instrumentalmṛdulena mṛdulābhyām mṛdulaiḥ mṛdulebhiḥ
Dativemṛdulāya mṛdulābhyām mṛdulebhyaḥ
Ablativemṛdulāt mṛdulābhyām mṛdulebhyaḥ
Genitivemṛdulasya mṛdulayoḥ mṛdulānām
Locativemṛdule mṛdulayoḥ mṛduleṣu

Compound mṛdula -

Adverb -mṛdulam -mṛdulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria