Declension table of ?mṛchyamāna

Deva

MasculineSingularDualPlural
Nominativemṛchyamānaḥ mṛchyamānau mṛchyamānāḥ
Vocativemṛchyamāna mṛchyamānau mṛchyamānāḥ
Accusativemṛchyamānam mṛchyamānau mṛchyamānān
Instrumentalmṛchyamānena mṛchyamānābhyām mṛchyamānaiḥ mṛchyamānebhiḥ
Dativemṛchyamānāya mṛchyamānābhyām mṛchyamānebhyaḥ
Ablativemṛchyamānāt mṛchyamānābhyām mṛchyamānebhyaḥ
Genitivemṛchyamānasya mṛchyamānayoḥ mṛchyamānānām
Locativemṛchyamāne mṛchyamānayoḥ mṛchyamāneṣu

Compound mṛchyamāna -

Adverb -mṛchyamānam -mṛchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria