Declension table of ?mṛchat

Deva

NeuterSingularDualPlural
Nominativemṛchat mṛchantī mṛchatī mṛchanti
Vocativemṛchat mṛchantī mṛchatī mṛchanti
Accusativemṛchat mṛchantī mṛchatī mṛchanti
Instrumentalmṛchatā mṛchadbhyām mṛchadbhiḥ
Dativemṛchate mṛchadbhyām mṛchadbhyaḥ
Ablativemṛchataḥ mṛchadbhyām mṛchadbhyaḥ
Genitivemṛchataḥ mṛchatoḥ mṛchatām
Locativemṛchati mṛchatoḥ mṛchatsu

Adverb -mṛchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria