Declension table of ?mṛchat

Deva

MasculineSingularDualPlural
Nominativemṛchan mṛchantau mṛchantaḥ
Vocativemṛchan mṛchantau mṛchantaḥ
Accusativemṛchantam mṛchantau mṛchataḥ
Instrumentalmṛchatā mṛchadbhyām mṛchadbhiḥ
Dativemṛchate mṛchadbhyām mṛchadbhyaḥ
Ablativemṛchataḥ mṛchadbhyām mṛchadbhyaḥ
Genitivemṛchataḥ mṛchatoḥ mṛchatām
Locativemṛchati mṛchatoḥ mṛchatsu

Compound mṛchat -

Adverb -mṛchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria