Declension table of ?mṛchamāna

Deva

MasculineSingularDualPlural
Nominativemṛchamānaḥ mṛchamānau mṛchamānāḥ
Vocativemṛchamāna mṛchamānau mṛchamānāḥ
Accusativemṛchamānam mṛchamānau mṛchamānān
Instrumentalmṛchamānena mṛchamānābhyām mṛchamānaiḥ mṛchamānebhiḥ
Dativemṛchamānāya mṛchamānābhyām mṛchamānebhyaḥ
Ablativemṛchamānāt mṛchamānābhyām mṛchamānebhyaḥ
Genitivemṛchamānasya mṛchamānayoḥ mṛchamānānām
Locativemṛchamāne mṛchamānayoḥ mṛchamāneṣu

Compound mṛchamāna -

Adverb -mṛchamānam -mṛchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria