Declension table of ?mṛcchakaṭikāsetu

Deva

MasculineSingularDualPlural
Nominativemṛcchakaṭikāsetuḥ mṛcchakaṭikāsetū mṛcchakaṭikāsetavaḥ
Vocativemṛcchakaṭikāseto mṛcchakaṭikāsetū mṛcchakaṭikāsetavaḥ
Accusativemṛcchakaṭikāsetum mṛcchakaṭikāsetū mṛcchakaṭikāsetūn
Instrumentalmṛcchakaṭikāsetunā mṛcchakaṭikāsetubhyām mṛcchakaṭikāsetubhiḥ
Dativemṛcchakaṭikāsetave mṛcchakaṭikāsetubhyām mṛcchakaṭikāsetubhyaḥ
Ablativemṛcchakaṭikāsetoḥ mṛcchakaṭikāsetubhyām mṛcchakaṭikāsetubhyaḥ
Genitivemṛcchakaṭikāsetoḥ mṛcchakaṭikāsetvoḥ mṛcchakaṭikāsetūnām
Locativemṛcchakaṭikāsetau mṛcchakaṭikāsetvoḥ mṛcchakaṭikāsetuṣu

Compound mṛcchakaṭikāsetu -

Adverb -mṛcchakaṭikāsetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria