Declension table of ?mṛṭṭavatī

Deva

FeminineSingularDualPlural
Nominativemṛṭṭavatī mṛṭṭavatyau mṛṭṭavatyaḥ
Vocativemṛṭṭavati mṛṭṭavatyau mṛṭṭavatyaḥ
Accusativemṛṭṭavatīm mṛṭṭavatyau mṛṭṭavatīḥ
Instrumentalmṛṭṭavatyā mṛṭṭavatībhyām mṛṭṭavatībhiḥ
Dativemṛṭṭavatyai mṛṭṭavatībhyām mṛṭṭavatībhyaḥ
Ablativemṛṭṭavatyāḥ mṛṭṭavatībhyām mṛṭṭavatībhyaḥ
Genitivemṛṭṭavatyāḥ mṛṭṭavatyoḥ mṛṭṭavatīnām
Locativemṛṭṭavatyām mṛṭṭavatyoḥ mṛṭṭavatīṣu

Compound mṛṭṭavati - mṛṭṭavatī -

Adverb -mṛṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria