Declension table of ?mṛṭṭavat

Deva

MasculineSingularDualPlural
Nominativemṛṭṭavān mṛṭṭavantau mṛṭṭavantaḥ
Vocativemṛṭṭavan mṛṭṭavantau mṛṭṭavantaḥ
Accusativemṛṭṭavantam mṛṭṭavantau mṛṭṭavataḥ
Instrumentalmṛṭṭavatā mṛṭṭavadbhyām mṛṭṭavadbhiḥ
Dativemṛṭṭavate mṛṭṭavadbhyām mṛṭṭavadbhyaḥ
Ablativemṛṭṭavataḥ mṛṭṭavadbhyām mṛṭṭavadbhyaḥ
Genitivemṛṭṭavataḥ mṛṭṭavatoḥ mṛṭṭavatām
Locativemṛṭṭavati mṛṭṭavatoḥ mṛṭṭavatsu

Compound mṛṭṭavat -

Adverb -mṛṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria