Declension table of ?mṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛṣyamāṇā mṛṣyamāṇe mṛṣyamāṇāḥ
Vocativemṛṣyamāṇe mṛṣyamāṇe mṛṣyamāṇāḥ
Accusativemṛṣyamāṇām mṛṣyamāṇe mṛṣyamāṇāḥ
Instrumentalmṛṣyamāṇayā mṛṣyamāṇābhyām mṛṣyamāṇābhiḥ
Dativemṛṣyamāṇāyai mṛṣyamāṇābhyām mṛṣyamāṇābhyaḥ
Ablativemṛṣyamāṇāyāḥ mṛṣyamāṇābhyām mṛṣyamāṇābhyaḥ
Genitivemṛṣyamāṇāyāḥ mṛṣyamāṇayoḥ mṛṣyamāṇānām
Locativemṛṣyamāṇāyām mṛṣyamāṇayoḥ mṛṣyamāṇāsu

Adverb -mṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria