Declension table of ?mṛṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛṣāyiṣyamāṇā mṛṣāyiṣyamāṇe mṛṣāyiṣyamāṇāḥ
Vocativemṛṣāyiṣyamāṇe mṛṣāyiṣyamāṇe mṛṣāyiṣyamāṇāḥ
Accusativemṛṣāyiṣyamāṇām mṛṣāyiṣyamāṇe mṛṣāyiṣyamāṇāḥ
Instrumentalmṛṣāyiṣyamāṇayā mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇābhiḥ
Dativemṛṣāyiṣyamāṇāyai mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇābhyaḥ
Ablativemṛṣāyiṣyamāṇāyāḥ mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇābhyaḥ
Genitivemṛṣāyiṣyamāṇāyāḥ mṛṣāyiṣyamāṇayoḥ mṛṣāyiṣyamāṇānām
Locativemṛṣāyiṣyamāṇāyām mṛṣāyiṣyamāṇayoḥ mṛṣāyiṣyamāṇāsu

Adverb -mṛṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria