Declension table of ?mṛṣṭayaśasā

Deva

FeminineSingularDualPlural
Nominativemṛṣṭayaśasā mṛṣṭayaśase mṛṣṭayaśasāḥ
Vocativemṛṣṭayaśase mṛṣṭayaśase mṛṣṭayaśasāḥ
Accusativemṛṣṭayaśasām mṛṣṭayaśase mṛṣṭayaśasāḥ
Instrumentalmṛṣṭayaśasayā mṛṣṭayaśasābhyām mṛṣṭayaśasābhiḥ
Dativemṛṣṭayaśasāyai mṛṣṭayaśasābhyām mṛṣṭayaśasābhyaḥ
Ablativemṛṣṭayaśasāyāḥ mṛṣṭayaśasābhyām mṛṣṭayaśasābhyaḥ
Genitivemṛṣṭayaśasāyāḥ mṛṣṭayaśasayoḥ mṛṣṭayaśasānām
Locativemṛṣṭayaśasāyām mṛṣṭayaśasayoḥ mṛṣṭayaśasāsu

Adverb -mṛṣṭayaśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria