Declension table of ?mṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativemṛṣṭavatī mṛṣṭavatyau mṛṣṭavatyaḥ
Vocativemṛṣṭavati mṛṣṭavatyau mṛṣṭavatyaḥ
Accusativemṛṣṭavatīm mṛṣṭavatyau mṛṣṭavatīḥ
Instrumentalmṛṣṭavatyā mṛṣṭavatībhyām mṛṣṭavatībhiḥ
Dativemṛṣṭavatyai mṛṣṭavatībhyām mṛṣṭavatībhyaḥ
Ablativemṛṣṭavatyāḥ mṛṣṭavatībhyām mṛṣṭavatībhyaḥ
Genitivemṛṣṭavatyāḥ mṛṣṭavatyoḥ mṛṣṭavatīnām
Locativemṛṣṭavatyām mṛṣṭavatyoḥ mṛṣṭavatīṣu

Compound mṛṣṭavati - mṛṣṭavatī -

Adverb -mṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria