Declension table of ?mṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativemṛṣṭavat mṛṣṭavantī mṛṣṭavatī mṛṣṭavanti
Vocativemṛṣṭavat mṛṣṭavantī mṛṣṭavatī mṛṣṭavanti
Accusativemṛṣṭavat mṛṣṭavantī mṛṣṭavatī mṛṣṭavanti
Instrumentalmṛṣṭavatā mṛṣṭavadbhyām mṛṣṭavadbhiḥ
Dativemṛṣṭavate mṛṣṭavadbhyām mṛṣṭavadbhyaḥ
Ablativemṛṣṭavataḥ mṛṣṭavadbhyām mṛṣṭavadbhyaḥ
Genitivemṛṣṭavataḥ mṛṣṭavatoḥ mṛṣṭavatām
Locativemṛṣṭavati mṛṣṭavatoḥ mṛṣṭavatsu

Adverb -mṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria