Declension table of ?mṛṣṭaluñcitā

Deva

FeminineSingularDualPlural
Nominativemṛṣṭaluñcitā mṛṣṭaluñcite mṛṣṭaluñcitāḥ
Vocativemṛṣṭaluñcite mṛṣṭaluñcite mṛṣṭaluñcitāḥ
Accusativemṛṣṭaluñcitām mṛṣṭaluñcite mṛṣṭaluñcitāḥ
Instrumentalmṛṣṭaluñcitayā mṛṣṭaluñcitābhyām mṛṣṭaluñcitābhiḥ
Dativemṛṣṭaluñcitāyai mṛṣṭaluñcitābhyām mṛṣṭaluñcitābhyaḥ
Ablativemṛṣṭaluñcitāyāḥ mṛṣṭaluñcitābhyām mṛṣṭaluñcitābhyaḥ
Genitivemṛṣṭaluñcitāyāḥ mṛṣṭaluñcitayoḥ mṛṣṭaluñcitānām
Locativemṛṣṭaluñcitāyām mṛṣṭaluñcitayoḥ mṛṣṭaluñcitāsu

Adverb -mṛṣṭaluñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria