Declension table of mṛṣṭaluñcita

Deva

NeuterSingularDualPlural
Nominativemṛṣṭaluñcitam mṛṣṭaluñcite mṛṣṭaluñcitāni
Vocativemṛṣṭaluñcita mṛṣṭaluñcite mṛṣṭaluñcitāni
Accusativemṛṣṭaluñcitam mṛṣṭaluñcite mṛṣṭaluñcitāni
Instrumentalmṛṣṭaluñcitena mṛṣṭaluñcitābhyām mṛṣṭaluñcitaiḥ
Dativemṛṣṭaluñcitāya mṛṣṭaluñcitābhyām mṛṣṭaluñcitebhyaḥ
Ablativemṛṣṭaluñcitāt mṛṣṭaluñcitābhyām mṛṣṭaluñcitebhyaḥ
Genitivemṛṣṭaluñcitasya mṛṣṭaluñcitayoḥ mṛṣṭaluñcitānām
Locativemṛṣṭaluñcite mṛṣṭaluñcitayoḥ mṛṣṭaluñciteṣu

Compound mṛṣṭaluñcita -

Adverb -mṛṣṭaluñcitam -mṛṣṭaluñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria